वांछित मन्त्र चुनें

श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ । दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥

अंग्रेज़ी लिप्यंतरण

śreṣṭhaṁ yaviṣṭham atithiṁ svāhutaṁ juṣṭaṁ janāya dāśuṣe | devām̐ acchā yātave jātavedasam agnim īḻe vyuṣṭiṣu ||

मन्त्र उच्चारण
पद पाठ

श्रेष्ठ॑म् । यवि॑ष्ठम् । अति॑थिम् । सुआ॑हुतम् । जुष्टम् । जना॑य । दा॒शुषे॑ । दे॒वान् । अच्छ॑ । यात॑वे । जा॒तवे॑दसम् । अ॒ग्निम् । ई॒ळे॒ । विउ॑ष्टिषु॥

ऋग्वेद » मण्डल:1» सूक्त:44» मन्त्र:4 | अष्टक:1» अध्याय:3» वर्ग:28» मन्त्र:4 | मण्डल:1» अनुवाक:9» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर किस प्रकार के विद्वान् को ग्रहण करें, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - मैं (व्युष्टिषु) विशिष्ट पढ़ने के योग्य कामनाओं में (यातवे) प्राप्ति के लिये (दाशुषे) दाता (जनाय) धार्मिक विद्वान् मनुष्य के अर्थ (श्रेष्ठम्) अति उत्तम (यविष्ठम्) परम बलवान् (जुष्टम्) विद्वान् से प्रसन्न वा सेवित (स्वाहुतम्) अच्छे प्रकार बुलाके सत्कार के योग्य (जातवेदसम्) सब पदार्थों में व्याप्त (अतिथिम्) सेवा करने के योग्य (अग्निम्) अग्नि के तुल्य वर्त्तमान सज्जन अतिथि और (देवान्) दिव्य गुण वाले विद्वानों को (अच्छे) अच्छे प्रकार सत्कार करूं ॥४॥
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। मनुष्यों को अति योग्य है कि उत्तम धर्म बल वाले प्रसन्न स्वभाव सहित सब के उपकारक विद्वान् और अतिथियों का सत्कार करें जिससे सब जनों का हित हो ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(श्रेष्ठम्) अत्युत्तमम् (यविष्ठम्) बलवत्तरम् (अतिथिम्) नित्यं भ्रमणशीलं सेवितुमर्हम् (स्वाहुतम्) यः सुष्ठु आहूयते तम् (जुष्टम्) विद्वद्भिः प्रीतं सेवितं वा (जनाय) धार्मिकाय विदुषे मनुष्याय (दाशुषे) दात्रे (देवान्) विदुषो दिव्यगुणान्वा (अच्छ) उत्तमेन प्रकारेण। अत्र निपातस्य च इति दीर्घः। (यातवे) यातुं प्राप्तुम्। अत्र तुमर्थे से० इति तवेन् प्रत्ययः। (जातवेदसम्) जातेषु पदार्थेषु विद्यमानमिव व्याप्तविद्यम् (अग्निम्) वह्निवद्वर्त्तमानं विद्वांसम् (ईडे) सत्कुर्याम् (व्युष्टिषु) विशिष्टासु कामनास्वध्येषितासु सतीषु ॥४॥

अन्वय:

पुनस्तं कीदृशं गृह्णीयुरित्युपदिश्यते।

पदार्थान्वयभाषाः - अहं व्युष्टिषु यातवे दाशुषे जनाय श्रेष्ठं यविष्ठं जुष्टं स्वाहुतं जातवेदसमतिथिमग्निमिव प्रकाशमानं विद्वांसं दूतमन्यान्देवान्वाऽच्छेडे ॥४॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। मनुष्यैः श्रेष्ठानां धर्मबलानां सर्वैर्विद्वद्भिः सत्कृतानां प्रसन्नस्वभावानां सर्वोपकारकाणां विदुषामतिथीनामेव सत्कारः कर्त्तव्यः यतः सर्वहितं स्यात् ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी उत्तम धर्मबलयुक्त, सर्वात विद्वान, प्रसन्न स्वभावी, सर्वांचा उपकारक अशा विद्वान अतिथींचा सत्कार करावा. ज्यामुळे सर्व लोकांचे कल्याण होईल. ॥ ४ ॥